Declension table of ?cāruveśa

Deva

MasculineSingularDualPlural
Nominativecāruveśaḥ cāruveśau cāruveśāḥ
Vocativecāruveśa cāruveśau cāruveśāḥ
Accusativecāruveśam cāruveśau cāruveśān
Instrumentalcāruveśena cāruveśābhyām cāruveśaiḥ cāruveśebhiḥ
Dativecāruveśāya cāruveśābhyām cāruveśebhyaḥ
Ablativecāruveśāt cāruveśābhyām cāruveśebhyaḥ
Genitivecāruveśasya cāruveśayoḥ cāruveśānām
Locativecāruveśe cāruveśayoḥ cāruveśeṣu

Compound cāruveśa -

Adverb -cāruveśam -cāruveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria