Declension table of ?cāruveṇī

Deva

FeminineSingularDualPlural
Nominativecāruveṇī cāruveṇyau cāruveṇyaḥ
Vocativecāruveṇi cāruveṇyau cāruveṇyaḥ
Accusativecāruveṇīm cāruveṇyau cāruveṇīḥ
Instrumentalcāruveṇyā cāruveṇībhyām cāruveṇībhiḥ
Dativecāruveṇyai cāruveṇībhyām cāruveṇībhyaḥ
Ablativecāruveṇyāḥ cāruveṇībhyām cāruveṇībhyaḥ
Genitivecāruveṇyāḥ cāruveṇyoḥ cāruveṇīnām
Locativecāruveṇyām cāruveṇyoḥ cāruveṇīṣu

Compound cāruveṇi - cāruveṇī -

Adverb -cāruveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria