Declension table of ?cāruvaktra

Deva

NeuterSingularDualPlural
Nominativecāruvaktram cāruvaktre cāruvaktrāṇi
Vocativecāruvaktra cāruvaktre cāruvaktrāṇi
Accusativecāruvaktram cāruvaktre cāruvaktrāṇi
Instrumentalcāruvaktreṇa cāruvaktrābhyām cāruvaktraiḥ
Dativecāruvaktrāya cāruvaktrābhyām cāruvaktrebhyaḥ
Ablativecāruvaktrāt cāruvaktrābhyām cāruvaktrebhyaḥ
Genitivecāruvaktrasya cāruvaktrayoḥ cāruvaktrāṇām
Locativecāruvaktre cāruvaktrayoḥ cāruvaktreṣu

Compound cāruvaktra -

Adverb -cāruvaktram -cāruvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria