Declension table of ?cāruvahā

Deva

FeminineSingularDualPlural
Nominativecāruvahā cāruvahe cāruvahāḥ
Vocativecāruvahe cāruvahe cāruvahāḥ
Accusativecāruvahām cāruvahe cāruvahāḥ
Instrumentalcāruvahayā cāruvahābhyām cāruvahābhiḥ
Dativecāruvahāyai cāruvahābhyām cāruvahābhyaḥ
Ablativecāruvahāyāḥ cāruvahābhyām cāruvahābhyaḥ
Genitivecāruvahāyāḥ cāruvahayoḥ cāruvahāṇām
Locativecāruvahāyām cāruvahayoḥ cāruvahāsu

Adverb -cāruvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria