Declension table of ?cāruvaha

Deva

NeuterSingularDualPlural
Nominativecāruvaham cāruvahe cāruvahāṇi
Vocativecāruvaha cāruvahe cāruvahāṇi
Accusativecāruvaham cāruvahe cāruvahāṇi
Instrumentalcāruvaheṇa cāruvahābhyām cāruvahaiḥ
Dativecāruvahāya cāruvahābhyām cāruvahebhyaḥ
Ablativecāruvahāt cāruvahābhyām cāruvahebhyaḥ
Genitivecāruvahasya cāruvahayoḥ cāruvahāṇām
Locativecāruvahe cāruvahayoḥ cāruvaheṣu

Compound cāruvaha -

Adverb -cāruvaham -cāruvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria