Declension table of ?cārurūpa

Deva

NeuterSingularDualPlural
Nominativecārurūpam cārurūpe cārurūpāṇi
Vocativecārurūpa cārurūpe cārurūpāṇi
Accusativecārurūpam cārurūpe cārurūpāṇi
Instrumentalcārurūpeṇa cārurūpābhyām cārurūpaiḥ
Dativecārurūpāya cārurūpābhyām cārurūpebhyaḥ
Ablativecārurūpāt cārurūpābhyām cārurūpebhyaḥ
Genitivecārurūpasya cārurūpayoḥ cārurūpāṇām
Locativecārurūpe cārurūpayoḥ cārurūpeṣu

Compound cārurūpa -

Adverb -cārurūpam -cārurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria