Declension table of ?cārurūpa

Deva

MasculineSingularDualPlural
Nominativecārurūpaḥ cārurūpau cārurūpāḥ
Vocativecārurūpa cārurūpau cārurūpāḥ
Accusativecārurūpam cārurūpau cārurūpān
Instrumentalcārurūpeṇa cārurūpābhyām cārurūpaiḥ cārurūpebhiḥ
Dativecārurūpāya cārurūpābhyām cārurūpebhyaḥ
Ablativecārurūpāt cārurūpābhyām cārurūpebhyaḥ
Genitivecārurūpasya cārurūpayoḥ cārurūpāṇām
Locativecārurūpe cārurūpayoḥ cārurūpeṣu

Compound cārurūpa -

Adverb -cārurūpam -cārurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria