Declension table of ?cārurava

Deva

NeuterSingularDualPlural
Nominativecāruravam cārurave cāruravāṇi
Vocativecārurava cārurave cāruravāṇi
Accusativecāruravam cārurave cāruravāṇi
Instrumentalcāruraveṇa cāruravābhyām cāruravaiḥ
Dativecāruravāya cāruravābhyām cāruravebhyaḥ
Ablativecāruravāt cāruravābhyām cāruravebhyaḥ
Genitivecāruravasya cāruravayoḥ cāruravāṇām
Locativecārurave cāruravayoḥ cāruraveṣu

Compound cārurava -

Adverb -cāruravam -cāruravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria