Declension table of ?cārurava

Deva

MasculineSingularDualPlural
Nominativecāruravaḥ cāruravau cāruravāḥ
Vocativecārurava cāruravau cāruravāḥ
Accusativecāruravam cāruravau cāruravān
Instrumentalcāruraveṇa cāruravābhyām cāruravaiḥ cāruravebhiḥ
Dativecāruravāya cāruravābhyām cāruravebhyaḥ
Ablativecāruravāt cāruravābhyām cāruravebhyaḥ
Genitivecāruravasya cāruravayoḥ cāruravāṇām
Locativecārurave cāruravayoḥ cāruraveṣu

Compound cārurava -

Adverb -cāruravam -cāruravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria