Declension table of ?cārumukhā

Deva

FeminineSingularDualPlural
Nominativecārumukhā cārumukhe cārumukhāḥ
Vocativecārumukhe cārumukhe cārumukhāḥ
Accusativecārumukhām cārumukhe cārumukhāḥ
Instrumentalcārumukhayā cārumukhābhyām cārumukhābhiḥ
Dativecārumukhāyai cārumukhābhyām cārumukhābhyaḥ
Ablativecārumukhāyāḥ cārumukhābhyām cārumukhābhyaḥ
Genitivecārumukhāyāḥ cārumukhayoḥ cārumukhāṇām
Locativecārumukhāyām cārumukhayoḥ cārumukhāsu

Adverb -cārumukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria