Declension table of ?cārumukha

Deva

MasculineSingularDualPlural
Nominativecārumukhaḥ cārumukhau cārumukhāḥ
Vocativecārumukha cārumukhau cārumukhāḥ
Accusativecārumukham cārumukhau cārumukhān
Instrumentalcārumukheṇa cārumukhābhyām cārumukhaiḥ cārumukhebhiḥ
Dativecārumukhāya cārumukhābhyām cārumukhebhyaḥ
Ablativecārumukhāt cārumukhābhyām cārumukhebhyaḥ
Genitivecārumukhasya cārumukhayoḥ cārumukhāṇām
Locativecārumukhe cārumukhayoḥ cārumukheṣu

Compound cārumukha -

Adverb -cārumukham -cārumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria