Declension table of ?cārumati

Deva

MasculineSingularDualPlural
Nominativecārumatiḥ cārumatī cārumatayaḥ
Vocativecārumate cārumatī cārumatayaḥ
Accusativecārumatim cārumatī cārumatīn
Instrumentalcārumatinā cārumatibhyām cārumatibhiḥ
Dativecārumataye cārumatibhyām cārumatibhyaḥ
Ablativecārumateḥ cārumatibhyām cārumatibhyaḥ
Genitivecārumateḥ cārumatyoḥ cārumatīnām
Locativecārumatau cārumatyoḥ cārumatiṣu

Compound cārumati -

Adverb -cārumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria