Declension table of ?cārumat

Deva

MasculineSingularDualPlural
Nominativecārumān cārumantau cārumantaḥ
Vocativecāruman cārumantau cārumantaḥ
Accusativecārumantam cārumantau cārumataḥ
Instrumentalcārumatā cārumadbhyām cārumadbhiḥ
Dativecārumate cārumadbhyām cārumadbhyaḥ
Ablativecārumataḥ cārumadbhyām cārumadbhyaḥ
Genitivecārumataḥ cārumatoḥ cārumatām
Locativecārumati cārumatoḥ cārumatsu

Compound cārumat -

Adverb -cārumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria