Declension table of ?cārulocana

Deva

NeuterSingularDualPlural
Nominativecārulocanam cārulocane cārulocanāni
Vocativecārulocana cārulocane cārulocanāni
Accusativecārulocanam cārulocane cārulocanāni
Instrumentalcārulocanena cārulocanābhyām cārulocanaiḥ
Dativecārulocanāya cārulocanābhyām cārulocanebhyaḥ
Ablativecārulocanāt cārulocanābhyām cārulocanebhyaḥ
Genitivecārulocanasya cārulocanayoḥ cārulocanānām
Locativecārulocane cārulocanayoḥ cārulocaneṣu

Compound cārulocana -

Adverb -cārulocanam -cārulocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria