Declension table of ?cārudeṣṇa

Deva

MasculineSingularDualPlural
Nominativecārudeṣṇaḥ cārudeṣṇau cārudeṣṇāḥ
Vocativecārudeṣṇa cārudeṣṇau cārudeṣṇāḥ
Accusativecārudeṣṇam cārudeṣṇau cārudeṣṇān
Instrumentalcārudeṣṇena cārudeṣṇābhyām cārudeṣṇaiḥ cārudeṣṇebhiḥ
Dativecārudeṣṇāya cārudeṣṇābhyām cārudeṣṇebhyaḥ
Ablativecārudeṣṇāt cārudeṣṇābhyām cārudeṣṇebhyaḥ
Genitivecārudeṣṇasya cārudeṣṇayoḥ cārudeṣṇānām
Locativecārudeṣṇe cārudeṣṇayoḥ cārudeṣṇeṣu

Compound cārudeṣṇa -

Adverb -cārudeṣṇam -cārudeṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria