Declension table of ?cārucandra

Deva

MasculineSingularDualPlural
Nominativecārucandraḥ cārucandrau cārucandrāḥ
Vocativecārucandra cārucandrau cārucandrāḥ
Accusativecārucandram cārucandrau cārucandrān
Instrumentalcārucandreṇa cārucandrābhyām cārucandraiḥ cārucandrebhiḥ
Dativecārucandrāya cārucandrābhyām cārucandrebhyaḥ
Ablativecārucandrāt cārucandrābhyām cārucandrebhyaḥ
Genitivecārucandrasya cārucandrayoḥ cārucandrāṇām
Locativecārucandre cārucandrayoḥ cārucandreṣu

Compound cārucandra -

Adverb -cārucandram -cārucandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria