Declension table of cāru

Deva

NeuterSingularDualPlural
Nominativecāru cāruṇī cārūṇi
Vocativecāru cāruṇī cārūṇi
Accusativecāru cāruṇī cārūṇi
Instrumentalcāruṇā cārubhyām cārubhiḥ
Dativecāruṇe cārubhyām cārubhyaḥ
Ablativecāruṇaḥ cārubhyām cārubhyaḥ
Genitivecāruṇaḥ cāruṇoḥ cārūṇām
Locativecāruṇi cāruṇoḥ cāruṣu

Compound cāru -

Adverb -cāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria