Declension table of ?cārmīya

Deva

MasculineSingularDualPlural
Nominativecārmīyaḥ cārmīyau cārmīyāḥ
Vocativecārmīya cārmīyau cārmīyāḥ
Accusativecārmīyam cārmīyau cārmīyān
Instrumentalcārmīyeṇa cārmīyābhyām cārmīyaiḥ cārmīyebhiḥ
Dativecārmīyāya cārmīyābhyām cārmīyebhyaḥ
Ablativecārmīyāt cārmīyābhyām cārmīyebhyaḥ
Genitivecārmīyasya cārmīyayoḥ cārmīyāṇām
Locativecārmīye cārmīyayoḥ cārmīyeṣu

Compound cārmīya -

Adverb -cārmīyam -cārmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria