Declension table of ?cārmaṇā

Deva

FeminineSingularDualPlural
Nominativecārmaṇā cārmaṇe cārmaṇāḥ
Vocativecārmaṇe cārmaṇe cārmaṇāḥ
Accusativecārmaṇām cārmaṇe cārmaṇāḥ
Instrumentalcārmaṇayā cārmaṇābhyām cārmaṇābhiḥ
Dativecārmaṇāyai cārmaṇābhyām cārmaṇābhyaḥ
Ablativecārmaṇāyāḥ cārmaṇābhyām cārmaṇābhyaḥ
Genitivecārmaṇāyāḥ cārmaṇayoḥ cārmaṇānām
Locativecārmaṇāyām cārmaṇayoḥ cārmaṇāsu

Adverb -cārmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria