Declension table of ?cārivāc

Deva

FeminineSingularDualPlural
Nominativecārivāk cārivācau cārivācaḥ
Vocativecārivāk cārivācau cārivācaḥ
Accusativecārivācam cārivācau cārivācaḥ
Instrumentalcārivācā cārivāgbhyām cārivāgbhiḥ
Dativecārivāce cārivāgbhyām cārivāgbhyaḥ
Ablativecārivācaḥ cārivāgbhyām cārivāgbhyaḥ
Genitivecārivācaḥ cārivācoḥ cārivācām
Locativecārivāci cārivācoḥ cārivākṣu

Compound cārivāk -

Adverb -cārivāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria