Declension table of ?cāriṭī

Deva

FeminineSingularDualPlural
Nominativecāriṭī cāriṭyau cāriṭyaḥ
Vocativecāriṭi cāriṭyau cāriṭyaḥ
Accusativecāriṭīm cāriṭyau cāriṭīḥ
Instrumentalcāriṭyā cāriṭībhyām cāriṭībhiḥ
Dativecāriṭyai cāriṭībhyām cāriṭībhyaḥ
Ablativecāriṭyāḥ cāriṭībhyām cāriṭībhyaḥ
Genitivecāriṭyāḥ cāriṭyoḥ cāriṭīnām
Locativecāriṭyām cāriṭyoḥ cāriṭīṣu

Compound cāriṭi - cāriṭī -

Adverb -cāriṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria