Declension table of ?cāracakṣus

Deva

MasculineSingularDualPlural
Nominativecāracakṣuḥ cāracakṣuṣau cāracakṣuṣaḥ
Vocativecāracakṣuḥ cāracakṣuṣau cāracakṣuṣaḥ
Accusativecāracakṣuṣam cāracakṣuṣau cāracakṣuṣaḥ
Instrumentalcāracakṣuṣā cāracakṣurbhyām cāracakṣurbhiḥ
Dativecāracakṣuṣe cāracakṣurbhyām cāracakṣurbhyaḥ
Ablativecāracakṣuṣaḥ cāracakṣurbhyām cāracakṣurbhyaḥ
Genitivecāracakṣuṣaḥ cāracakṣuṣoḥ cāracakṣuṣām
Locativecāracakṣuṣi cāracakṣuṣoḥ cāracakṣuḥṣu

Compound cāracakṣus -

Adverb -cāracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria