Declension table of ?cāracaṇa

Deva

MasculineSingularDualPlural
Nominativecāracaṇaḥ cāracaṇau cāracaṇāḥ
Vocativecāracaṇa cāracaṇau cāracaṇāḥ
Accusativecāracaṇam cāracaṇau cāracaṇān
Instrumentalcāracaṇena cāracaṇābhyām cāracaṇaiḥ cāracaṇebhiḥ
Dativecāracaṇāya cāracaṇābhyām cāracaṇebhyaḥ
Ablativecāracaṇāt cāracaṇābhyām cāracaṇebhyaḥ
Genitivecāracaṇasya cāracaṇayoḥ cāracaṇānām
Locativecāracaṇe cāracaṇayoḥ cāracaṇeṣu

Compound cāracaṇa -

Adverb -cāracaṇam -cāracaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria