Declension table of ?cārabhaṭī

Deva

FeminineSingularDualPlural
Nominativecārabhaṭī cārabhaṭyau cārabhaṭyaḥ
Vocativecārabhaṭi cārabhaṭyau cārabhaṭyaḥ
Accusativecārabhaṭīm cārabhaṭyau cārabhaṭīḥ
Instrumentalcārabhaṭyā cārabhaṭībhyām cārabhaṭībhiḥ
Dativecārabhaṭyai cārabhaṭībhyām cārabhaṭībhyaḥ
Ablativecārabhaṭyāḥ cārabhaṭībhyām cārabhaṭībhyaḥ
Genitivecārabhaṭyāḥ cārabhaṭyoḥ cārabhaṭīnām
Locativecārabhaṭyām cārabhaṭyoḥ cārabhaṭīṣu

Compound cārabhaṭi - cārabhaṭī -

Adverb -cārabhaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria