Declension table of ?cārādhikārin

Deva

MasculineSingularDualPlural
Nominativecārādhikārī cārādhikāriṇau cārādhikāriṇaḥ
Vocativecārādhikārin cārādhikāriṇau cārādhikāriṇaḥ
Accusativecārādhikāriṇam cārādhikāriṇau cārādhikāriṇaḥ
Instrumentalcārādhikāriṇā cārādhikāribhyām cārādhikāribhiḥ
Dativecārādhikāriṇe cārādhikāribhyām cārādhikāribhyaḥ
Ablativecārādhikāriṇaḥ cārādhikāribhyām cārādhikāribhyaḥ
Genitivecārādhikāriṇaḥ cārādhikāriṇoḥ cārādhikāriṇām
Locativecārādhikāriṇi cārādhikāriṇoḥ cārādhikāriṣu

Compound cārādhikāri -

Adverb -cārādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria