Declension table of ?cāraṇavaidya

Deva

MasculineSingularDualPlural
Nominativecāraṇavaidyaḥ cāraṇavaidyau cāraṇavaidyāḥ
Vocativecāraṇavaidya cāraṇavaidyau cāraṇavaidyāḥ
Accusativecāraṇavaidyam cāraṇavaidyau cāraṇavaidyān
Instrumentalcāraṇavaidyena cāraṇavaidyābhyām cāraṇavaidyaiḥ cāraṇavaidyebhiḥ
Dativecāraṇavaidyāya cāraṇavaidyābhyām cāraṇavaidyebhyaḥ
Ablativecāraṇavaidyāt cāraṇavaidyābhyām cāraṇavaidyebhyaḥ
Genitivecāraṇavaidyasya cāraṇavaidyayoḥ cāraṇavaidyānām
Locativecāraṇavaidye cāraṇavaidyayoḥ cāraṇavaidyeṣu

Compound cāraṇavaidya -

Adverb -cāraṇavaidyam -cāraṇavaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria