Declension table of ?cāraṇaikamaya

Deva

NeuterSingularDualPlural
Nominativecāraṇaikamayam cāraṇaikamaye cāraṇaikamayāni
Vocativecāraṇaikamaya cāraṇaikamaye cāraṇaikamayāni
Accusativecāraṇaikamayam cāraṇaikamaye cāraṇaikamayāni
Instrumentalcāraṇaikamayena cāraṇaikamayābhyām cāraṇaikamayaiḥ
Dativecāraṇaikamayāya cāraṇaikamayābhyām cāraṇaikamayebhyaḥ
Ablativecāraṇaikamayāt cāraṇaikamayābhyām cāraṇaikamayebhyaḥ
Genitivecāraṇaikamayasya cāraṇaikamayayoḥ cāraṇaikamayānām
Locativecāraṇaikamaye cāraṇaikamayayoḥ cāraṇaikamayeṣu

Compound cāraṇaikamaya -

Adverb -cāraṇaikamayam -cāraṇaikamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria