Declension table of ?cāphaṭṭaki

Deva

MasculineSingularDualPlural
Nominativecāphaṭṭakiḥ cāphaṭṭakī cāphaṭṭakayaḥ
Vocativecāphaṭṭake cāphaṭṭakī cāphaṭṭakayaḥ
Accusativecāphaṭṭakim cāphaṭṭakī cāphaṭṭakīn
Instrumentalcāphaṭṭakinā cāphaṭṭakibhyām cāphaṭṭakibhiḥ
Dativecāphaṭṭakaye cāphaṭṭakibhyām cāphaṭṭakibhyaḥ
Ablativecāphaṭṭakeḥ cāphaṭṭakibhyām cāphaṭṭakibhyaḥ
Genitivecāphaṭṭakeḥ cāphaṭṭakyoḥ cāphaṭṭakīnām
Locativecāphaṭṭakau cāphaṭṭakyoḥ cāphaṭṭakiṣu

Compound cāphaṭṭaki -

Adverb -cāphaṭṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria