Declension table of ?cāpavaṭa

Deva

MasculineSingularDualPlural
Nominativecāpavaṭaḥ cāpavaṭau cāpavaṭāḥ
Vocativecāpavaṭa cāpavaṭau cāpavaṭāḥ
Accusativecāpavaṭam cāpavaṭau cāpavaṭān
Instrumentalcāpavaṭena cāpavaṭābhyām cāpavaṭaiḥ cāpavaṭebhiḥ
Dativecāpavaṭāya cāpavaṭābhyām cāpavaṭebhyaḥ
Ablativecāpavaṭāt cāpavaṭābhyām cāpavaṭebhyaḥ
Genitivecāpavaṭasya cāpavaṭayoḥ cāpavaṭānām
Locativecāpavaṭe cāpavaṭayoḥ cāpavaṭeṣu

Compound cāpavaṭa -

Adverb -cāpavaṭam -cāpavaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria