Declension table of ?cāpanigama

Deva

MasculineSingularDualPlural
Nominativecāpanigamaḥ cāpanigamau cāpanigamāḥ
Vocativecāpanigama cāpanigamau cāpanigamāḥ
Accusativecāpanigamam cāpanigamau cāpanigamān
Instrumentalcāpanigamena cāpanigamābhyām cāpanigamaiḥ cāpanigamebhiḥ
Dativecāpanigamāya cāpanigamābhyām cāpanigamebhyaḥ
Ablativecāpanigamāt cāpanigamābhyām cāpanigamebhyaḥ
Genitivecāpanigamasya cāpanigamayoḥ cāpanigamānām
Locativecāpanigame cāpanigamayoḥ cāpanigameṣu

Compound cāpanigama -

Adverb -cāpanigamam -cāpanigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria