Declension table of ?cāpalāśraya

Deva

MasculineSingularDualPlural
Nominativecāpalāśrayaḥ cāpalāśrayau cāpalāśrayāḥ
Vocativecāpalāśraya cāpalāśrayau cāpalāśrayāḥ
Accusativecāpalāśrayam cāpalāśrayau cāpalāśrayān
Instrumentalcāpalāśrayeṇa cāpalāśrayābhyām cāpalāśrayaiḥ cāpalāśrayebhiḥ
Dativecāpalāśrayāya cāpalāśrayābhyām cāpalāśrayebhyaḥ
Ablativecāpalāśrayāt cāpalāśrayābhyām cāpalāśrayebhyaḥ
Genitivecāpalāśrayasya cāpalāśrayayoḥ cāpalāśrayāṇām
Locativecāpalāśraye cāpalāśrayayoḥ cāpalāśrayeṣu

Compound cāpalāśraya -

Adverb -cāpalāśrayam -cāpalāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria