Declension table of ?cāndravratika

Deva

MasculineSingularDualPlural
Nominativecāndravratikaḥ cāndravratikau cāndravratikāḥ
Vocativecāndravratika cāndravratikau cāndravratikāḥ
Accusativecāndravratikam cāndravratikau cāndravratikān
Instrumentalcāndravratikena cāndravratikābhyām cāndravratikaiḥ cāndravratikebhiḥ
Dativecāndravratikāya cāndravratikābhyām cāndravratikebhyaḥ
Ablativecāndravratikāt cāndravratikābhyām cāndravratikebhyaḥ
Genitivecāndravratikasya cāndravratikayoḥ cāndravratikānām
Locativecāndravratike cāndravratikayoḥ cāndravratikeṣu

Compound cāndravratika -

Adverb -cāndravratikam -cāndravratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria