Declension table of ?cāndramasī

Deva

FeminineSingularDualPlural
Nominativecāndramasī cāndramasyau cāndramasyaḥ
Vocativecāndramasi cāndramasyau cāndramasyaḥ
Accusativecāndramasīm cāndramasyau cāndramasīḥ
Instrumentalcāndramasyā cāndramasībhyām cāndramasībhiḥ
Dativecāndramasyai cāndramasībhyām cāndramasībhyaḥ
Ablativecāndramasyāḥ cāndramasībhyām cāndramasībhyaḥ
Genitivecāndramasyāḥ cāndramasyoḥ cāndramasīnām
Locativecāndramasyām cāndramasyoḥ cāndramasīṣu

Compound cāndramasi - cāndramasī -

Adverb -cāndramasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria