Declension table of ?cāndrama

Deva

MasculineSingularDualPlural
Nominativecāndramaḥ cāndramau cāndramāḥ
Vocativecāndrama cāndramau cāndramāḥ
Accusativecāndramam cāndramau cāndramān
Instrumentalcāndrameṇa cāndramābhyām cāndramaiḥ cāndramebhiḥ
Dativecāndramāya cāndramābhyām cāndramebhyaḥ
Ablativecāndramāt cāndramābhyām cāndramebhyaḥ
Genitivecāndramasya cāndramayoḥ cāndramāṇām
Locativecāndrame cāndramayoḥ cāndrameṣu

Compound cāndrama -

Adverb -cāndramam -cāndramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria