Declension table of ?cāndrāyaṇabhakta

Deva

NeuterSingularDualPlural
Nominativecāndrāyaṇabhaktam cāndrāyaṇabhakte cāndrāyaṇabhaktāni
Vocativecāndrāyaṇabhakta cāndrāyaṇabhakte cāndrāyaṇabhaktāni
Accusativecāndrāyaṇabhaktam cāndrāyaṇabhakte cāndrāyaṇabhaktāni
Instrumentalcāndrāyaṇabhaktena cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktaiḥ
Dativecāndrāyaṇabhaktāya cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktebhyaḥ
Ablativecāndrāyaṇabhaktāt cāndrāyaṇabhaktābhyām cāndrāyaṇabhaktebhyaḥ
Genitivecāndrāyaṇabhaktasya cāndrāyaṇabhaktayoḥ cāndrāyaṇabhaktānām
Locativecāndrāyaṇabhakte cāndrāyaṇabhaktayoḥ cāndrāyaṇabhakteṣu

Compound cāndrāyaṇabhakta -

Adverb -cāndrāyaṇabhaktam -cāndrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria