Declension table of ?cāndana

Deva

MasculineSingularDualPlural
Nominativecāndanaḥ cāndanau cāndanāḥ
Vocativecāndana cāndanau cāndanāḥ
Accusativecāndanam cāndanau cāndanān
Instrumentalcāndanena cāndanābhyām cāndanaiḥ cāndanebhiḥ
Dativecāndanāya cāndanābhyām cāndanebhyaḥ
Ablativecāndanāt cāndanābhyām cāndanebhyaḥ
Genitivecāndanasya cāndanayoḥ cāndanānām
Locativecāndane cāndanayoḥ cāndaneṣu

Compound cāndana -

Adverb -cāndanam -cāndanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria