Declension table of ?cāmīkarīya

Deva

NeuterSingularDualPlural
Nominativecāmīkarīyam cāmīkarīye cāmīkarīyāṇi
Vocativecāmīkarīya cāmīkarīye cāmīkarīyāṇi
Accusativecāmīkarīyam cāmīkarīye cāmīkarīyāṇi
Instrumentalcāmīkarīyeṇa cāmīkarīyābhyām cāmīkarīyaiḥ
Dativecāmīkarīyāya cāmīkarīyābhyām cāmīkarīyebhyaḥ
Ablativecāmīkarīyāt cāmīkarīyābhyām cāmīkarīyebhyaḥ
Genitivecāmīkarīyasya cāmīkarīyayoḥ cāmīkarīyāṇām
Locativecāmīkarīye cāmīkarīyayoḥ cāmīkarīyeṣu

Compound cāmīkarīya -

Adverb -cāmīkarīyam -cāmīkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria