Declension table of ?cāmarin

Deva

MasculineSingularDualPlural
Nominativecāmarī cāmariṇau cāmariṇaḥ
Vocativecāmarin cāmariṇau cāmariṇaḥ
Accusativecāmariṇam cāmariṇau cāmariṇaḥ
Instrumentalcāmariṇā cāmaribhyām cāmaribhiḥ
Dativecāmariṇe cāmaribhyām cāmaribhyaḥ
Ablativecāmariṇaḥ cāmaribhyām cāmaribhyaḥ
Genitivecāmariṇaḥ cāmariṇoḥ cāmariṇām
Locativecāmariṇi cāmariṇoḥ cāmariṣu

Compound cāmari -

Adverb -cāmari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria