Declension table of ?cāmarika

Deva

MasculineSingularDualPlural
Nominativecāmarikaḥ cāmarikau cāmarikāḥ
Vocativecāmarika cāmarikau cāmarikāḥ
Accusativecāmarikam cāmarikau cāmarikān
Instrumentalcāmarikeṇa cāmarikābhyām cāmarikaiḥ cāmarikebhiḥ
Dativecāmarikāya cāmarikābhyām cāmarikebhyaḥ
Ablativecāmarikāt cāmarikābhyām cāmarikebhyaḥ
Genitivecāmarikasya cāmarikayoḥ cāmarikāṇām
Locativecāmarike cāmarikayoḥ cāmarikeṣu

Compound cāmarika -

Adverb -cāmarikam -cāmarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria