Declension table of ?cāmaravyajana

Deva

NeuterSingularDualPlural
Nominativecāmaravyajanam cāmaravyajane cāmaravyajanāni
Vocativecāmaravyajana cāmaravyajane cāmaravyajanāni
Accusativecāmaravyajanam cāmaravyajane cāmaravyajanāni
Instrumentalcāmaravyajanena cāmaravyajanābhyām cāmaravyajanaiḥ
Dativecāmaravyajanāya cāmaravyajanābhyām cāmaravyajanebhyaḥ
Ablativecāmaravyajanāt cāmaravyajanābhyām cāmaravyajanebhyaḥ
Genitivecāmaravyajanasya cāmaravyajanayoḥ cāmaravyajanānām
Locativecāmaravyajane cāmaravyajanayoḥ cāmaravyajaneṣu

Compound cāmaravyajana -

Adverb -cāmaravyajanam -cāmaravyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria