Declension table of ?cāmaragrāha

Deva

MasculineSingularDualPlural
Nominativecāmaragrāhaḥ cāmaragrāhau cāmaragrāhāḥ
Vocativecāmaragrāha cāmaragrāhau cāmaragrāhāḥ
Accusativecāmaragrāham cāmaragrāhau cāmaragrāhān
Instrumentalcāmaragrāheṇa cāmaragrāhābhyām cāmaragrāhaiḥ cāmaragrāhebhiḥ
Dativecāmaragrāhāya cāmaragrāhābhyām cāmaragrāhebhyaḥ
Ablativecāmaragrāhāt cāmaragrāhābhyām cāmaragrāhebhyaḥ
Genitivecāmaragrāhasya cāmaragrāhayoḥ cāmaragrāhāṇām
Locativecāmaragrāhe cāmaragrāhayoḥ cāmaragrāheṣu

Compound cāmaragrāha -

Adverb -cāmaragrāham -cāmaragrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria