Declension table of ?cāmaradhāri

Deva

FeminineSingularDualPlural
Nominativecāmaradhāriḥ cāmaradhārī cāmaradhārayaḥ
Vocativecāmaradhāre cāmaradhārī cāmaradhārayaḥ
Accusativecāmaradhārim cāmaradhārī cāmaradhārīḥ
Instrumentalcāmaradhāryā cāmaradhāribhyām cāmaradhāribhiḥ
Dativecāmaradhāryai cāmaradhāraye cāmaradhāribhyām cāmaradhāribhyaḥ
Ablativecāmaradhāryāḥ cāmaradhāreḥ cāmaradhāribhyām cāmaradhāribhyaḥ
Genitivecāmaradhāryāḥ cāmaradhāreḥ cāmaradhāryoḥ cāmaradhārīṇām
Locativecāmaradhāryām cāmaradhārau cāmaradhāryoḥ cāmaradhāriṣu

Compound cāmaradhāri -

Adverb -cāmaradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria