Declension table of ?cākravarmaṇa

Deva

MasculineSingularDualPlural
Nominativecākravarmaṇaḥ cākravarmaṇau cākravarmaṇāḥ
Vocativecākravarmaṇa cākravarmaṇau cākravarmaṇāḥ
Accusativecākravarmaṇam cākravarmaṇau cākravarmaṇān
Instrumentalcākravarmaṇena cākravarmaṇābhyām cākravarmaṇaiḥ cākravarmaṇebhiḥ
Dativecākravarmaṇāya cākravarmaṇābhyām cākravarmaṇebhyaḥ
Ablativecākravarmaṇāt cākravarmaṇābhyām cākravarmaṇebhyaḥ
Genitivecākravarmaṇasya cākravarmaṇayoḥ cākravarmaṇānām
Locativecākravarmaṇe cākravarmaṇayoḥ cākravarmaṇeṣu

Compound cākravarmaṇa -

Adverb -cākravarmaṇam -cākravarmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria