Declension table of ?cākragartakā

Deva

FeminineSingularDualPlural
Nominativecākragartakā cākragartake cākragartakāḥ
Vocativecākragartake cākragartake cākragartakāḥ
Accusativecākragartakām cākragartake cākragartakāḥ
Instrumentalcākragartakayā cākragartakābhyām cākragartakābhiḥ
Dativecākragartakāyai cākragartakābhyām cākragartakābhyaḥ
Ablativecākragartakāyāḥ cākragartakābhyām cākragartakābhyaḥ
Genitivecākragartakāyāḥ cākragartakayoḥ cākragartakānām
Locativecākragartakāyām cākragartakayoḥ cākragartakāsu

Adverb -cākragartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria