Declension table of ?cākragartaka

Deva

NeuterSingularDualPlural
Nominativecākragartakam cākragartake cākragartakāni
Vocativecākragartaka cākragartake cākragartakāni
Accusativecākragartakam cākragartake cākragartakāni
Instrumentalcākragartakena cākragartakābhyām cākragartakaiḥ
Dativecākragartakāya cākragartakābhyām cākragartakebhyaḥ
Ablativecākragartakāt cākragartakābhyām cākragartakebhyaḥ
Genitivecākragartakasya cākragartakayoḥ cākragartakānām
Locativecākragartake cākragartakayoḥ cākragartakeṣu

Compound cākragartaka -

Adverb -cākragartakam -cākragartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria