Declension table of ?cāhuyāṇa

Deva

MasculineSingularDualPlural
Nominativecāhuyāṇaḥ cāhuyāṇau cāhuyāṇāḥ
Vocativecāhuyāṇa cāhuyāṇau cāhuyāṇāḥ
Accusativecāhuyāṇam cāhuyāṇau cāhuyāṇān
Instrumentalcāhuyāṇena cāhuyāṇābhyām cāhuyāṇaiḥ cāhuyāṇebhiḥ
Dativecāhuyāṇāya cāhuyāṇābhyām cāhuyāṇebhyaḥ
Ablativecāhuyāṇāt cāhuyāṇābhyām cāhuyāṇebhyaḥ
Genitivecāhuyāṇasya cāhuyāṇayoḥ cāhuyāṇānām
Locativecāhuyāṇe cāhuyāṇayoḥ cāhuyāṇeṣu

Compound cāhuyāṇa -

Adverb -cāhuyāṇam -cāhuyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria