Declension table of ?cāṅga

Deva

NeuterSingularDualPlural
Nominativecāṅgam cāṅge cāṅgāni
Vocativecāṅga cāṅge cāṅgāni
Accusativecāṅgam cāṅge cāṅgāni
Instrumentalcāṅgena cāṅgābhyām cāṅgaiḥ
Dativecāṅgāya cāṅgābhyām cāṅgebhyaḥ
Ablativecāṅgāt cāṅgābhyām cāṅgebhyaḥ
Genitivecāṅgasya cāṅgayoḥ cāṅgānām
Locativecāṅge cāṅgayoḥ cāṅgeṣu

Compound cāṅga -

Adverb -cāṅgam -cāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria