Declension table of ?cābukā

Deva

FeminineSingularDualPlural
Nominativecābukā cābuke cābukāḥ
Vocativecābuke cābuke cābukāḥ
Accusativecābukām cābuke cābukāḥ
Instrumentalcābukayā cābukābhyām cābukābhiḥ
Dativecābukāyai cābukābhyām cābukābhyaḥ
Ablativecābukāyāḥ cābukābhyām cābukābhyaḥ
Genitivecābukāyāḥ cābukayoḥ cābukānām
Locativecābukāyām cābukayoḥ cābukāsu

Adverb -cābukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria