Declension table of ?cāṭuvacana

Deva

NeuterSingularDualPlural
Nominativecāṭuvacanam cāṭuvacane cāṭuvacanāni
Vocativecāṭuvacana cāṭuvacane cāṭuvacanāni
Accusativecāṭuvacanam cāṭuvacane cāṭuvacanāni
Instrumentalcāṭuvacanena cāṭuvacanābhyām cāṭuvacanaiḥ
Dativecāṭuvacanāya cāṭuvacanābhyām cāṭuvacanebhyaḥ
Ablativecāṭuvacanāt cāṭuvacanābhyām cāṭuvacanebhyaḥ
Genitivecāṭuvacanasya cāṭuvacanayoḥ cāṭuvacanānām
Locativecāṭuvacane cāṭuvacanayoḥ cāṭuvacaneṣu

Compound cāṭuvacana -

Adverb -cāṭuvacanam -cāṭuvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria