Declension table of ?cāṭupaṭu

Deva

MasculineSingularDualPlural
Nominativecāṭupaṭuḥ cāṭupaṭū cāṭupaṭavaḥ
Vocativecāṭupaṭo cāṭupaṭū cāṭupaṭavaḥ
Accusativecāṭupaṭum cāṭupaṭū cāṭupaṭūn
Instrumentalcāṭupaṭunā cāṭupaṭubhyām cāṭupaṭubhiḥ
Dativecāṭupaṭave cāṭupaṭubhyām cāṭupaṭubhyaḥ
Ablativecāṭupaṭoḥ cāṭupaṭubhyām cāṭupaṭubhyaḥ
Genitivecāṭupaṭoḥ cāṭupaṭvoḥ cāṭupaṭūnām
Locativecāṭupaṭau cāṭupaṭvoḥ cāṭupaṭuṣu

Compound cāṭupaṭu -

Adverb -cāṭupaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria